Declension table of ?prayatātmavat

Deva

MasculineSingularDualPlural
Nominativeprayatātmavān prayatātmavantau prayatātmavantaḥ
Vocativeprayatātmavan prayatātmavantau prayatātmavantaḥ
Accusativeprayatātmavantam prayatātmavantau prayatātmavataḥ
Instrumentalprayatātmavatā prayatātmavadbhyām prayatātmavadbhiḥ
Dativeprayatātmavate prayatātmavadbhyām prayatātmavadbhyaḥ
Ablativeprayatātmavataḥ prayatātmavadbhyām prayatātmavadbhyaḥ
Genitiveprayatātmavataḥ prayatātmavatoḥ prayatātmavatām
Locativeprayatātmavati prayatātmavatoḥ prayatātmavatsu

Compound prayatātmavat -

Adverb -prayatātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria