Declension table of prayatātman

Deva

NeuterSingularDualPlural
Nominativeprayatātma prayatātmanī prayatātmāni
Vocativeprayatātman prayatātma prayatātmanī prayatātmāni
Accusativeprayatātma prayatātmanī prayatātmāni
Instrumentalprayatātmanā prayatātmabhyām prayatātmabhiḥ
Dativeprayatātmane prayatātmabhyām prayatātmabhyaḥ
Ablativeprayatātmanaḥ prayatātmabhyām prayatātmabhyaḥ
Genitiveprayatātmanaḥ prayatātmanoḥ prayatātmanām
Locativeprayatātmani prayatātmanoḥ prayatātmasu

Compound prayatātma -

Adverb -prayatātma -prayatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria