Declension table of ?prayasvat

Deva

MasculineSingularDualPlural
Nominativeprayasvān prayasvantau prayasvantaḥ
Vocativeprayasvan prayasvantau prayasvantaḥ
Accusativeprayasvantam prayasvantau prayasvataḥ
Instrumentalprayasvatā prayasvadbhyām prayasvadbhiḥ
Dativeprayasvate prayasvadbhyām prayasvadbhyaḥ
Ablativeprayasvataḥ prayasvadbhyām prayasvadbhyaḥ
Genitiveprayasvataḥ prayasvatoḥ prayasvatām
Locativeprayasvati prayasvatoḥ prayasvatsu

Compound prayasvat -

Adverb -prayasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria