Declension table of ?prayasta

Deva

NeuterSingularDualPlural
Nominativeprayastam prayaste prayastāni
Vocativeprayasta prayaste prayastāni
Accusativeprayastam prayaste prayastāni
Instrumentalprayastena prayastābhyām prayastaiḥ
Dativeprayastāya prayastābhyām prayastebhyaḥ
Ablativeprayastāt prayastābhyām prayastebhyaḥ
Genitiveprayastasya prayastayoḥ prayastānām
Locativeprayaste prayastayoḥ prayasteṣu

Compound prayasta -

Adverb -prayastam -prayastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria