Declension table of ?prayajyu

Deva

NeuterSingularDualPlural
Nominativeprayajyu prayajyunī prayajyūni
Vocativeprayajyu prayajyunī prayajyūni
Accusativeprayajyu prayajyunī prayajyūni
Instrumentalprayajyunā prayajyubhyām prayajyubhiḥ
Dativeprayajyune prayajyubhyām prayajyubhyaḥ
Ablativeprayajyunaḥ prayajyubhyām prayajyubhyaḥ
Genitiveprayajyunaḥ prayajyunoḥ prayajyūnām
Locativeprayajyuni prayajyunoḥ prayajyuṣu

Compound prayajyu -

Adverb -prayajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria