Declension table of ?prayajyu

Deva

MasculineSingularDualPlural
Nominativeprayajyuḥ prayajyū prayajyavaḥ
Vocativeprayajyo prayajyū prayajyavaḥ
Accusativeprayajyum prayajyū prayajyūn
Instrumentalprayajyunā prayajyubhyām prayajyubhiḥ
Dativeprayajyave prayajyubhyām prayajyubhyaḥ
Ablativeprayajyoḥ prayajyubhyām prayajyubhyaḥ
Genitiveprayajyoḥ prayajyvoḥ prayajyūnām
Locativeprayajyau prayajyvoḥ prayajyuṣu

Compound prayajyu -

Adverb -prayajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria