Declension table of ?prayātavya

Deva

NeuterSingularDualPlural
Nominativeprayātavyam prayātavye prayātavyāni
Vocativeprayātavya prayātavye prayātavyāni
Accusativeprayātavyam prayātavye prayātavyāni
Instrumentalprayātavyena prayātavyābhyām prayātavyaiḥ
Dativeprayātavyāya prayātavyābhyām prayātavyebhyaḥ
Ablativeprayātavyāt prayātavyābhyām prayātavyebhyaḥ
Genitiveprayātavyasya prayātavyayoḥ prayātavyānām
Locativeprayātavye prayātavyayoḥ prayātavyeṣu

Compound prayātavya -

Adverb -prayātavyam -prayātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria