Declension table of ?prayātavya

Deva

MasculineSingularDualPlural
Nominativeprayātavyaḥ prayātavyau prayātavyāḥ
Vocativeprayātavya prayātavyau prayātavyāḥ
Accusativeprayātavyam prayātavyau prayātavyān
Instrumentalprayātavyena prayātavyābhyām prayātavyaiḥ prayātavyebhiḥ
Dativeprayātavyāya prayātavyābhyām prayātavyebhyaḥ
Ablativeprayātavyāt prayātavyābhyām prayātavyebhyaḥ
Genitiveprayātavyasya prayātavyayoḥ prayātavyānām
Locativeprayātavye prayātavyayoḥ prayātavyeṣu

Compound prayātavya -

Adverb -prayātavyam -prayātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria