Declension table of prayāta

Deva

MasculineSingularDualPlural
Nominativeprayātaḥ prayātau prayātāḥ
Vocativeprayāta prayātau prayātāḥ
Accusativeprayātam prayātau prayātān
Instrumentalprayātena prayātābhyām prayātaiḥ prayātebhiḥ
Dativeprayātāya prayātābhyām prayātebhyaḥ
Ablativeprayātāt prayātābhyām prayātebhyaḥ
Genitiveprayātasya prayātayoḥ prayātānām
Locativeprayāte prayātayoḥ prayāteṣu

Compound prayāta -

Adverb -prayātam -prayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria