Declension table of ?prayāpyamānā

Deva

FeminineSingularDualPlural
Nominativeprayāpyamānā prayāpyamāne prayāpyamānāḥ
Vocativeprayāpyamāne prayāpyamāne prayāpyamānāḥ
Accusativeprayāpyamānām prayāpyamāne prayāpyamānāḥ
Instrumentalprayāpyamānayā prayāpyamānābhyām prayāpyamānābhiḥ
Dativeprayāpyamānāyai prayāpyamānābhyām prayāpyamānābhyaḥ
Ablativeprayāpyamānāyāḥ prayāpyamānābhyām prayāpyamānābhyaḥ
Genitiveprayāpyamānāyāḥ prayāpyamānayoḥ prayāpyamānānām
Locativeprayāpyamānāyām prayāpyamānayoḥ prayāpyamānāsu

Adverb -prayāpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria