Declension table of ?prayāpyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprayāpyamāṇā prayāpyamāṇe prayāpyamāṇāḥ
Vocativeprayāpyamāṇe prayāpyamāṇe prayāpyamāṇāḥ
Accusativeprayāpyamāṇām prayāpyamāṇe prayāpyamāṇāḥ
Instrumentalprayāpyamāṇayā prayāpyamāṇābhyām prayāpyamāṇābhiḥ
Dativeprayāpyamāṇāyai prayāpyamāṇābhyām prayāpyamāṇābhyaḥ
Ablativeprayāpyamāṇāyāḥ prayāpyamāṇābhyām prayāpyamāṇābhyaḥ
Genitiveprayāpyamāṇāyāḥ prayāpyamāṇayoḥ prayāpyamāṇānām
Locativeprayāpyamāṇāyām prayāpyamāṇayoḥ prayāpyamāṇāsu

Adverb -prayāpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria