Declension table of ?prayāpyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprayāpyamāṇam prayāpyamāṇe prayāpyamāṇāni
Vocativeprayāpyamāṇa prayāpyamāṇe prayāpyamāṇāni
Accusativeprayāpyamāṇam prayāpyamāṇe prayāpyamāṇāni
Instrumentalprayāpyamāṇena prayāpyamāṇābhyām prayāpyamāṇaiḥ
Dativeprayāpyamāṇāya prayāpyamāṇābhyām prayāpyamāṇebhyaḥ
Ablativeprayāpyamāṇāt prayāpyamāṇābhyām prayāpyamāṇebhyaḥ
Genitiveprayāpyamāṇasya prayāpyamāṇayoḥ prayāpyamāṇānām
Locativeprayāpyamāṇe prayāpyamāṇayoḥ prayāpyamāṇeṣu

Compound prayāpyamāṇa -

Adverb -prayāpyamāṇam -prayāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria