Declension table of ?prayāpyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprayāpyamāṇaḥ prayāpyamāṇau prayāpyamāṇāḥ
Vocativeprayāpyamāṇa prayāpyamāṇau prayāpyamāṇāḥ
Accusativeprayāpyamāṇam prayāpyamāṇau prayāpyamāṇān
Instrumentalprayāpyamāṇena prayāpyamāṇābhyām prayāpyamāṇaiḥ prayāpyamāṇebhiḥ
Dativeprayāpyamāṇāya prayāpyamāṇābhyām prayāpyamāṇebhyaḥ
Ablativeprayāpyamāṇāt prayāpyamāṇābhyām prayāpyamāṇebhyaḥ
Genitiveprayāpyamāṇasya prayāpyamāṇayoḥ prayāpyamāṇānām
Locativeprayāpyamāṇe prayāpyamāṇayoḥ prayāpyamāṇeṣu

Compound prayāpyamāṇa -

Adverb -prayāpyamāṇam -prayāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria