Declension table of ?prayāpya

Deva

NeuterSingularDualPlural
Nominativeprayāpyam prayāpye prayāpyāṇi
Vocativeprayāpya prayāpye prayāpyāṇi
Accusativeprayāpyam prayāpye prayāpyāṇi
Instrumentalprayāpyeṇa prayāpyābhyām prayāpyaiḥ
Dativeprayāpyāya prayāpyābhyām prayāpyebhyaḥ
Ablativeprayāpyāt prayāpyābhyām prayāpyebhyaḥ
Genitiveprayāpyasya prayāpyayoḥ prayāpyāṇām
Locativeprayāpye prayāpyayoḥ prayāpyeṣu

Compound prayāpya -

Adverb -prayāpyam -prayāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria