Declension table of ?prayāpya

Deva

MasculineSingularDualPlural
Nominativeprayāpyaḥ prayāpyau prayāpyāḥ
Vocativeprayāpya prayāpyau prayāpyāḥ
Accusativeprayāpyam prayāpyau prayāpyān
Instrumentalprayāpyeṇa prayāpyābhyām prayāpyaiḥ prayāpyebhiḥ
Dativeprayāpyāya prayāpyābhyām prayāpyebhyaḥ
Ablativeprayāpyāt prayāpyābhyām prayāpyebhyaḥ
Genitiveprayāpyasya prayāpyayoḥ prayāpyāṇām
Locativeprayāpye prayāpyayoḥ prayāpyeṣu

Compound prayāpya -

Adverb -prayāpyam -prayāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria