Declension table of ?prayāpitā

Deva

FeminineSingularDualPlural
Nominativeprayāpitā prayāpite prayāpitāḥ
Vocativeprayāpite prayāpite prayāpitāḥ
Accusativeprayāpitām prayāpite prayāpitāḥ
Instrumentalprayāpitayā prayāpitābhyām prayāpitābhiḥ
Dativeprayāpitāyai prayāpitābhyām prayāpitābhyaḥ
Ablativeprayāpitāyāḥ prayāpitābhyām prayāpitābhyaḥ
Genitiveprayāpitāyāḥ prayāpitayoḥ prayāpitānām
Locativeprayāpitāyām prayāpitayoḥ prayāpitāsu

Adverb -prayāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria