Declension table of ?prayāpita

Deva

NeuterSingularDualPlural
Nominativeprayāpitam prayāpite prayāpitāni
Vocativeprayāpita prayāpite prayāpitāni
Accusativeprayāpitam prayāpite prayāpitāni
Instrumentalprayāpitena prayāpitābhyām prayāpitaiḥ
Dativeprayāpitāya prayāpitābhyām prayāpitebhyaḥ
Ablativeprayāpitāt prayāpitābhyām prayāpitebhyaḥ
Genitiveprayāpitasya prayāpitayoḥ prayāpitānām
Locativeprayāpite prayāpitayoḥ prayāpiteṣu

Compound prayāpita -

Adverb -prayāpitam -prayāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria