Declension table of ?prayāpita

Deva

MasculineSingularDualPlural
Nominativeprayāpitaḥ prayāpitau prayāpitāḥ
Vocativeprayāpita prayāpitau prayāpitāḥ
Accusativeprayāpitam prayāpitau prayāpitān
Instrumentalprayāpitena prayāpitābhyām prayāpitaiḥ prayāpitebhiḥ
Dativeprayāpitāya prayāpitābhyām prayāpitebhyaḥ
Ablativeprayāpitāt prayāpitābhyām prayāpitebhyaḥ
Genitiveprayāpitasya prayāpitayoḥ prayāpitānām
Locativeprayāpite prayāpitayoḥ prayāpiteṣu

Compound prayāpita -

Adverb -prayāpitam -prayāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria