Declension table of ?prayāpanīya

Deva

MasculineSingularDualPlural
Nominativeprayāpanīyaḥ prayāpanīyau prayāpanīyāḥ
Vocativeprayāpanīya prayāpanīyau prayāpanīyāḥ
Accusativeprayāpanīyam prayāpanīyau prayāpanīyān
Instrumentalprayāpanīyena prayāpanīyābhyām prayāpanīyaiḥ prayāpanīyebhiḥ
Dativeprayāpanīyāya prayāpanīyābhyām prayāpanīyebhyaḥ
Ablativeprayāpanīyāt prayāpanīyābhyām prayāpanīyebhyaḥ
Genitiveprayāpanīyasya prayāpanīyayoḥ prayāpanīyānām
Locativeprayāpanīye prayāpanīyayoḥ prayāpanīyeṣu

Compound prayāpanīya -

Adverb -prayāpanīyam -prayāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria