Declension table of ?prayāpaṇīya

Deva

MasculineSingularDualPlural
Nominativeprayāpaṇīyaḥ prayāpaṇīyau prayāpaṇīyāḥ
Vocativeprayāpaṇīya prayāpaṇīyau prayāpaṇīyāḥ
Accusativeprayāpaṇīyam prayāpaṇīyau prayāpaṇīyān
Instrumentalprayāpaṇīyena prayāpaṇīyābhyām prayāpaṇīyaiḥ prayāpaṇīyebhiḥ
Dativeprayāpaṇīyāya prayāpaṇīyābhyām prayāpaṇīyebhyaḥ
Ablativeprayāpaṇīyāt prayāpaṇīyābhyām prayāpaṇīyebhyaḥ
Genitiveprayāpaṇīyasya prayāpaṇīyayoḥ prayāpaṇīyānām
Locativeprayāpaṇīye prayāpaṇīyayoḥ prayāpaṇīyeṣu

Compound prayāpaṇīya -

Adverb -prayāpaṇīyam -prayāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria