Declension table of ?prayānīya

Deva

MasculineSingularDualPlural
Nominativeprayānīyaḥ prayānīyau prayānīyāḥ
Vocativeprayānīya prayānīyau prayānīyāḥ
Accusativeprayānīyam prayānīyau prayānīyān
Instrumentalprayānīyena prayānīyābhyām prayānīyaiḥ prayānīyebhiḥ
Dativeprayānīyāya prayānīyābhyām prayānīyebhyaḥ
Ablativeprayānīyāt prayānīyābhyām prayānīyebhyaḥ
Genitiveprayānīyasya prayānīyayoḥ prayānīyānām
Locativeprayānīye prayānīyayoḥ prayānīyeṣu

Compound prayānīya -

Adverb -prayānīyam -prayānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria