Declension table of ?prayāman

Deva

NeuterSingularDualPlural
Nominativeprayāma prayāmṇī prayāmāṇi
Vocativeprayāman prayāma prayāmṇī prayāmāṇi
Accusativeprayāma prayāmṇī prayāmāṇi
Instrumentalprayāmṇā prayāmabhyām prayāmabhiḥ
Dativeprayāmṇe prayāmabhyām prayāmabhyaḥ
Ablativeprayāmṇaḥ prayāmabhyām prayāmabhyaḥ
Genitiveprayāmṇaḥ prayāmṇoḥ prayāmṇām
Locativeprayāmṇi prayāmaṇi prayāmṇoḥ prayāmasu

Compound prayāma -

Adverb -prayāma -prayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria