Declension table of ?prayāma

Deva

MasculineSingularDualPlural
Nominativeprayāmaḥ prayāmau prayāmāḥ
Vocativeprayāma prayāmau prayāmāḥ
Accusativeprayāmam prayāmau prayāmān
Instrumentalprayāmeṇa prayāmābhyām prayāmaiḥ prayāmebhiḥ
Dativeprayāmāya prayāmābhyām prayāmebhyaḥ
Ablativeprayāmāt prayāmābhyām prayāmebhyaḥ
Genitiveprayāmasya prayāmayoḥ prayāmāṇām
Locativeprayāme prayāmayoḥ prayāmeṣu

Compound prayāma -

Adverb -prayāmam -prayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria