Declension table of ?prayājavatā

Deva

FeminineSingularDualPlural
Nominativeprayājavatā prayājavate prayājavatāḥ
Vocativeprayājavate prayājavate prayājavatāḥ
Accusativeprayājavatām prayājavate prayājavatāḥ
Instrumentalprayājavatayā prayājavatābhyām prayājavatābhiḥ
Dativeprayājavatāyai prayājavatābhyām prayājavatābhyaḥ
Ablativeprayājavatāyāḥ prayājavatābhyām prayājavatābhyaḥ
Genitiveprayājavatāyāḥ prayājavatayoḥ prayājavatānām
Locativeprayājavatāyām prayājavatayoḥ prayājavatāsu

Adverb -prayājavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria