Declension table of ?prayāgaratnakroḍa

Deva

MasculineSingularDualPlural
Nominativeprayāgaratnakroḍaḥ prayāgaratnakroḍau prayāgaratnakroḍāḥ
Vocativeprayāgaratnakroḍa prayāgaratnakroḍau prayāgaratnakroḍāḥ
Accusativeprayāgaratnakroḍam prayāgaratnakroḍau prayāgaratnakroḍān
Instrumentalprayāgaratnakroḍena prayāgaratnakroḍābhyām prayāgaratnakroḍaiḥ prayāgaratnakroḍebhiḥ
Dativeprayāgaratnakroḍāya prayāgaratnakroḍābhyām prayāgaratnakroḍebhyaḥ
Ablativeprayāgaratnakroḍāt prayāgaratnakroḍābhyām prayāgaratnakroḍebhyaḥ
Genitiveprayāgaratnakroḍasya prayāgaratnakroḍayoḥ prayāgaratnakroḍānām
Locativeprayāgaratnakroḍe prayāgaratnakroḍayoḥ prayāgaratnakroḍeṣu

Compound prayāgaratnakroḍa -

Adverb -prayāgaratnakroḍam -prayāgaratnakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria