Declension table of ?prayāgamāhātmya

Deva

NeuterSingularDualPlural
Nominativeprayāgamāhātmyam prayāgamāhātmye prayāgamāhātmyāni
Vocativeprayāgamāhātmya prayāgamāhātmye prayāgamāhātmyāni
Accusativeprayāgamāhātmyam prayāgamāhātmye prayāgamāhātmyāni
Instrumentalprayāgamāhātmyena prayāgamāhātmyābhyām prayāgamāhātmyaiḥ
Dativeprayāgamāhātmyāya prayāgamāhātmyābhyām prayāgamāhātmyebhyaḥ
Ablativeprayāgamāhātmyāt prayāgamāhātmyābhyām prayāgamāhātmyebhyaḥ
Genitiveprayāgamāhātmyasya prayāgamāhātmyayoḥ prayāgamāhātmyānām
Locativeprayāgamāhātmye prayāgamāhātmyayoḥ prayāgamāhātmyeṣu

Compound prayāgamāhātmya -

Adverb -prayāgamāhātmyam -prayāgamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria