Declension table of ?prayāgadāsa

Deva

MasculineSingularDualPlural
Nominativeprayāgadāsaḥ prayāgadāsau prayāgadāsāḥ
Vocativeprayāgadāsa prayāgadāsau prayāgadāsāḥ
Accusativeprayāgadāsam prayāgadāsau prayāgadāsān
Instrumentalprayāgadāsena prayāgadāsābhyām prayāgadāsaiḥ prayāgadāsebhiḥ
Dativeprayāgadāsāya prayāgadāsābhyām prayāgadāsebhyaḥ
Ablativeprayāgadāsāt prayāgadāsābhyām prayāgadāsebhyaḥ
Genitiveprayāgadāsasya prayāgadāsayoḥ prayāgadāsānām
Locativeprayāgadāse prayāgadāsayoḥ prayāgadāseṣu

Compound prayāgadāsa -

Adverb -prayāgadāsam -prayāgadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria