Declension table of prayāga

Deva

MasculineSingularDualPlural
Nominativeprayāgaḥ prayāgau prayāgāḥ
Vocativeprayāga prayāgau prayāgāḥ
Accusativeprayāgam prayāgau prayāgān
Instrumentalprayāgeṇa prayāgābhyām prayāgaiḥ prayāgebhiḥ
Dativeprayāgāya prayāgābhyām prayāgebhyaḥ
Ablativeprayāgāt prayāgābhyām prayāgebhyaḥ
Genitiveprayāgasya prayāgayoḥ prayāgāṇām
Locativeprayāge prayāgayoḥ prayāgeṣu

Compound prayāga -

Adverb -prayāgam -prayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria