Declension table of ?prayācana

Deva

NeuterSingularDualPlural
Nominativeprayācanam prayācane prayācanāni
Vocativeprayācana prayācane prayācanāni
Accusativeprayācanam prayācane prayācanāni
Instrumentalprayācanena prayācanābhyām prayācanaiḥ
Dativeprayācanāya prayācanābhyām prayācanebhyaḥ
Ablativeprayācanāt prayācanābhyām prayācanebhyaḥ
Genitiveprayācanasya prayācanayoḥ prayācanānām
Locativeprayācane prayācanayoḥ prayācaneṣu

Compound prayācana -

Adverb -prayācanam -prayācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria