Declension table of ?prayāṇapurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeprayāṇapurīmāhātmyam prayāṇapurīmāhātmye prayāṇapurīmāhātmyāni
Vocativeprayāṇapurīmāhātmya prayāṇapurīmāhātmye prayāṇapurīmāhātmyāni
Accusativeprayāṇapurīmāhātmyam prayāṇapurīmāhātmye prayāṇapurīmāhātmyāni
Instrumentalprayāṇapurīmāhātmyena prayāṇapurīmāhātmyābhyām prayāṇapurīmāhātmyaiḥ
Dativeprayāṇapurīmāhātmyāya prayāṇapurīmāhātmyābhyām prayāṇapurīmāhātmyebhyaḥ
Ablativeprayāṇapurīmāhātmyāt prayāṇapurīmāhātmyābhyām prayāṇapurīmāhātmyebhyaḥ
Genitiveprayāṇapurīmāhātmyasya prayāṇapurīmāhātmyayoḥ prayāṇapurīmāhātmyānām
Locativeprayāṇapurīmāhātmye prayāṇapurīmāhātmyayoḥ prayāṇapurīmāhātmyeṣu

Compound prayāṇapurīmāhātmya -

Adverb -prayāṇapurīmāhātmyam -prayāṇapurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria