Declension table of ?prayāṇakāla

Deva

MasculineSingularDualPlural
Nominativeprayāṇakālaḥ prayāṇakālau prayāṇakālāḥ
Vocativeprayāṇakāla prayāṇakālau prayāṇakālāḥ
Accusativeprayāṇakālam prayāṇakālau prayāṇakālān
Instrumentalprayāṇakālena prayāṇakālābhyām prayāṇakālaiḥ prayāṇakālebhiḥ
Dativeprayāṇakālāya prayāṇakālābhyām prayāṇakālebhyaḥ
Ablativeprayāṇakālāt prayāṇakālābhyām prayāṇakālebhyaḥ
Genitiveprayāṇakālasya prayāṇakālayoḥ prayāṇakālānām
Locativeprayāṇakāle prayāṇakālayoḥ prayāṇakāleṣu

Compound prayāṇakāla -

Adverb -prayāṇakālam -prayāṇakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria