Declension table of ?prayāṇabhaṅga

Deva

MasculineSingularDualPlural
Nominativeprayāṇabhaṅgaḥ prayāṇabhaṅgau prayāṇabhaṅgāḥ
Vocativeprayāṇabhaṅga prayāṇabhaṅgau prayāṇabhaṅgāḥ
Accusativeprayāṇabhaṅgam prayāṇabhaṅgau prayāṇabhaṅgān
Instrumentalprayāṇabhaṅgena prayāṇabhaṅgābhyām prayāṇabhaṅgaiḥ prayāṇabhaṅgebhiḥ
Dativeprayāṇabhaṅgāya prayāṇabhaṅgābhyām prayāṇabhaṅgebhyaḥ
Ablativeprayāṇabhaṅgāt prayāṇabhaṅgābhyām prayāṇabhaṅgebhyaḥ
Genitiveprayāṇabhaṅgasya prayāṇabhaṅgayoḥ prayāṇabhaṅgānām
Locativeprayāṇabhaṅge prayāṇabhaṅgayoḥ prayāṇabhaṅgeṣu

Compound prayāṇabhaṅga -

Adverb -prayāṇabhaṅgam -prayāṇabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria