Declension table of ?pravyathitā

Deva

FeminineSingularDualPlural
Nominativepravyathitā pravyathite pravyathitāḥ
Vocativepravyathite pravyathite pravyathitāḥ
Accusativepravyathitām pravyathite pravyathitāḥ
Instrumentalpravyathitayā pravyathitābhyām pravyathitābhiḥ
Dativepravyathitāyai pravyathitābhyām pravyathitābhyaḥ
Ablativepravyathitāyāḥ pravyathitābhyām pravyathitābhyaḥ
Genitivepravyathitāyāḥ pravyathitayoḥ pravyathitānām
Locativepravyathitāyām pravyathitayoḥ pravyathitāsu

Adverb -pravyathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria