Declension table of ?pravyaktā

Deva

FeminineSingularDualPlural
Nominativepravyaktā pravyakte pravyaktāḥ
Vocativepravyakte pravyakte pravyaktāḥ
Accusativepravyaktām pravyakte pravyaktāḥ
Instrumentalpravyaktayā pravyaktābhyām pravyaktābhiḥ
Dativepravyaktāyai pravyaktābhyām pravyaktābhyaḥ
Ablativepravyaktāyāḥ pravyaktābhyām pravyaktābhyaḥ
Genitivepravyaktāyāḥ pravyaktayoḥ pravyaktānām
Locativepravyaktāyām pravyaktayoḥ pravyaktāsu

Adverb -pravyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria