Declension table of ?pravyakta

Deva

NeuterSingularDualPlural
Nominativepravyaktam pravyakte pravyaktāni
Vocativepravyakta pravyakte pravyaktāni
Accusativepravyaktam pravyakte pravyaktāni
Instrumentalpravyaktena pravyaktābhyām pravyaktaiḥ
Dativepravyaktāya pravyaktābhyām pravyaktebhyaḥ
Ablativepravyaktāt pravyaktābhyām pravyaktebhyaḥ
Genitivepravyaktasya pravyaktayoḥ pravyaktānām
Locativepravyakte pravyaktayoḥ pravyakteṣu

Compound pravyakta -

Adverb -pravyaktam -pravyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria