Declension table of ?pravraścana

Deva

MasculineSingularDualPlural
Nominativepravraścanaḥ pravraścanau pravraścanāḥ
Vocativepravraścana pravraścanau pravraścanāḥ
Accusativepravraścanam pravraścanau pravraścanān
Instrumentalpravraścanena pravraścanābhyām pravraścanaiḥ pravraścanebhiḥ
Dativepravraścanāya pravraścanābhyām pravraścanebhyaḥ
Ablativepravraścanāt pravraścanābhyām pravraścanebhyaḥ
Genitivepravraścanasya pravraścanayoḥ pravraścanānām
Locativepravraścane pravraścanayoḥ pravraścaneṣu

Compound pravraścana -

Adverb -pravraścanam -pravraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria