Declension table of ?pravraska

Deva

MasculineSingularDualPlural
Nominativepravraskaḥ pravraskau pravraskāḥ
Vocativepravraska pravraskau pravraskāḥ
Accusativepravraskam pravraskau pravraskān
Instrumentalpravraskena pravraskābhyām pravraskaiḥ pravraskebhiḥ
Dativepravraskāya pravraskābhyām pravraskebhyaḥ
Ablativepravraskāt pravraskābhyām pravraskebhyaḥ
Genitivepravraskasya pravraskayoḥ pravraskānām
Locativepravraske pravraskayoḥ pravraskeṣu

Compound pravraska -

Adverb -pravraskam -pravraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria