Declension table of ?pravrajyāyoga

Deva

MasculineSingularDualPlural
Nominativepravrajyāyogaḥ pravrajyāyogau pravrajyāyogāḥ
Vocativepravrajyāyoga pravrajyāyogau pravrajyāyogāḥ
Accusativepravrajyāyogam pravrajyāyogau pravrajyāyogān
Instrumentalpravrajyāyogena pravrajyāyogābhyām pravrajyāyogaiḥ pravrajyāyogebhiḥ
Dativepravrajyāyogāya pravrajyāyogābhyām pravrajyāyogebhyaḥ
Ablativepravrajyāyogāt pravrajyāyogābhyām pravrajyāyogebhyaḥ
Genitivepravrajyāyogasya pravrajyāyogayoḥ pravrajyāyogānām
Locativepravrajyāyoge pravrajyāyogayoḥ pravrajyāyogeṣu

Compound pravrajyāyoga -

Adverb -pravrajyāyogam -pravrajyāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria