Declension table of ?pravrajyāvasita

Deva

MasculineSingularDualPlural
Nominativepravrajyāvasitaḥ pravrajyāvasitau pravrajyāvasitāḥ
Vocativepravrajyāvasita pravrajyāvasitau pravrajyāvasitāḥ
Accusativepravrajyāvasitam pravrajyāvasitau pravrajyāvasitān
Instrumentalpravrajyāvasitena pravrajyāvasitābhyām pravrajyāvasitaiḥ pravrajyāvasitebhiḥ
Dativepravrajyāvasitāya pravrajyāvasitābhyām pravrajyāvasitebhyaḥ
Ablativepravrajyāvasitāt pravrajyāvasitābhyām pravrajyāvasitebhyaḥ
Genitivepravrajyāvasitasya pravrajyāvasitayoḥ pravrajyāvasitānām
Locativepravrajyāvasite pravrajyāvasitayoḥ pravrajyāvasiteṣu

Compound pravrajyāvasita -

Adverb -pravrajyāvasitam -pravrajyāvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria