Declension table of ?pravrajitā

Deva

FeminineSingularDualPlural
Nominativepravrajitā pravrajite pravrajitāḥ
Vocativepravrajite pravrajite pravrajitāḥ
Accusativepravrajitām pravrajite pravrajitāḥ
Instrumentalpravrajitayā pravrajitābhyām pravrajitābhiḥ
Dativepravrajitāyai pravrajitābhyām pravrajitābhyaḥ
Ablativepravrajitāyāḥ pravrajitābhyām pravrajitābhyaḥ
Genitivepravrajitāyāḥ pravrajitayoḥ pravrajitānām
Locativepravrajitāyām pravrajitayoḥ pravrajitāsu

Adverb -pravrajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria