Declension table of ?pravrajita

Deva

NeuterSingularDualPlural
Nominativepravrajitam pravrajite pravrajitāni
Vocativepravrajita pravrajite pravrajitāni
Accusativepravrajitam pravrajite pravrajitāni
Instrumentalpravrajitena pravrajitābhyām pravrajitaiḥ
Dativepravrajitāya pravrajitābhyām pravrajitebhyaḥ
Ablativepravrajitāt pravrajitābhyām pravrajitebhyaḥ
Genitivepravrajitasya pravrajitayoḥ pravrajitānām
Locativepravrajite pravrajitayoḥ pravrajiteṣu

Compound pravrajita -

Adverb -pravrajitam -pravrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria