Declension table of ?pravrajita

Deva

MasculineSingularDualPlural
Nominativepravrajitaḥ pravrajitau pravrajitāḥ
Vocativepravrajita pravrajitau pravrajitāḥ
Accusativepravrajitam pravrajitau pravrajitān
Instrumentalpravrajitena pravrajitābhyām pravrajitaiḥ pravrajitebhiḥ
Dativepravrajitāya pravrajitābhyām pravrajitebhyaḥ
Ablativepravrajitāt pravrajitābhyām pravrajitebhyaḥ
Genitivepravrajitasya pravrajitayoḥ pravrajitānām
Locativepravrajite pravrajitayoḥ pravrajiteṣu

Compound pravrajita -

Adverb -pravrajitam -pravrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria