Declension table of ?pravrajana

Deva

NeuterSingularDualPlural
Nominativepravrajanam pravrajane pravrajanāni
Vocativepravrajana pravrajane pravrajanāni
Accusativepravrajanam pravrajane pravrajanāni
Instrumentalpravrajanena pravrajanābhyām pravrajanaiḥ
Dativepravrajanāya pravrajanābhyām pravrajanebhyaḥ
Ablativepravrajanāt pravrajanābhyām pravrajanebhyaḥ
Genitivepravrajanasya pravrajanayoḥ pravrajanānām
Locativepravrajane pravrajanayoḥ pravrajaneṣu

Compound pravrajana -

Adverb -pravrajanam -pravrajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria