Declension table of ?pravrājita

Deva

NeuterSingularDualPlural
Nominativepravrājitam pravrājite pravrājitāni
Vocativepravrājita pravrājite pravrājitāni
Accusativepravrājitam pravrājite pravrājitāni
Instrumentalpravrājitena pravrājitābhyām pravrājitaiḥ
Dativepravrājitāya pravrājitābhyām pravrājitebhyaḥ
Ablativepravrājitāt pravrājitābhyām pravrājitebhyaḥ
Genitivepravrājitasya pravrājitayoḥ pravrājitānām
Locativepravrājite pravrājitayoḥ pravrājiteṣu

Compound pravrājita -

Adverb -pravrājitam -pravrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria