Declension table of ?pravrājita

Deva

MasculineSingularDualPlural
Nominativepravrājitaḥ pravrājitau pravrājitāḥ
Vocativepravrājita pravrājitau pravrājitāḥ
Accusativepravrājitam pravrājitau pravrājitān
Instrumentalpravrājitena pravrājitābhyām pravrājitaiḥ pravrājitebhiḥ
Dativepravrājitāya pravrājitābhyām pravrājitebhyaḥ
Ablativepravrājitāt pravrājitābhyām pravrājitebhyaḥ
Genitivepravrājitasya pravrājitayoḥ pravrājitānām
Locativepravrājite pravrājitayoḥ pravrājiteṣu

Compound pravrājita -

Adverb -pravrājitam -pravrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria