Declension table of ?praviśuddhā

Deva

FeminineSingularDualPlural
Nominativepraviśuddhā praviśuddhe praviśuddhāḥ
Vocativepraviśuddhe praviśuddhe praviśuddhāḥ
Accusativepraviśuddhām praviśuddhe praviśuddhāḥ
Instrumentalpraviśuddhayā praviśuddhābhyām praviśuddhābhiḥ
Dativepraviśuddhāyai praviśuddhābhyām praviśuddhābhyaḥ
Ablativepraviśuddhāyāḥ praviśuddhābhyām praviśuddhābhyaḥ
Genitivepraviśuddhāyāḥ praviśuddhayoḥ praviśuddhānām
Locativepraviśuddhāyām praviśuddhayoḥ praviśuddhāsu

Adverb -praviśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria