Declension table of ?praviśuddha

Deva

NeuterSingularDualPlural
Nominativepraviśuddham praviśuddhe praviśuddhāni
Vocativepraviśuddha praviśuddhe praviśuddhāni
Accusativepraviśuddham praviśuddhe praviśuddhāni
Instrumentalpraviśuddhena praviśuddhābhyām praviśuddhaiḥ
Dativepraviśuddhāya praviśuddhābhyām praviśuddhebhyaḥ
Ablativepraviśuddhāt praviśuddhābhyām praviśuddhebhyaḥ
Genitivepraviśuddhasya praviśuddhayoḥ praviśuddhānām
Locativepraviśuddhe praviśuddhayoḥ praviśuddheṣu

Compound praviśuddha -

Adverb -praviśuddham -praviśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria