Declension table of ?praviśīrṇa

Deva

NeuterSingularDualPlural
Nominativepraviśīrṇam praviśīrṇe praviśīrṇāni
Vocativepraviśīrṇa praviśīrṇe praviśīrṇāni
Accusativepraviśīrṇam praviśīrṇe praviśīrṇāni
Instrumentalpraviśīrṇena praviśīrṇābhyām praviśīrṇaiḥ
Dativepraviśīrṇāya praviśīrṇābhyām praviśīrṇebhyaḥ
Ablativepraviśīrṇāt praviśīrṇābhyām praviśīrṇebhyaḥ
Genitivepraviśīrṇasya praviśīrṇayoḥ praviśīrṇānām
Locativepraviśīrṇe praviśīrṇayoḥ praviśīrṇeṣu

Compound praviśīrṇa -

Adverb -praviśīrṇam -praviśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria