Declension table of ?praviyutā

Deva

FeminineSingularDualPlural
Nominativepraviyutā praviyute praviyutāḥ
Vocativepraviyute praviyute praviyutāḥ
Accusativepraviyutām praviyute praviyutāḥ
Instrumentalpraviyutayā praviyutābhyām praviyutābhiḥ
Dativepraviyutāyai praviyutābhyām praviyutābhyaḥ
Ablativepraviyutāyāḥ praviyutābhyām praviyutābhyaḥ
Genitivepraviyutāyāḥ praviyutayoḥ praviyutānām
Locativepraviyutāyām praviyutayoḥ praviyutāsu

Adverb -praviyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria