Declension table of ?pravivrajiṣu_ā

Deva

FeminineSingularDualPlural
Nominativepravivrajiṣu_ā pravivrajiṣu_e pravivrajiṣu_āḥ
Vocativepravivrajiṣu_e pravivrajiṣu_e pravivrajiṣu_āḥ
Accusativepravivrajiṣu_ām pravivrajiṣu_e pravivrajiṣu_āḥ
Instrumentalpravivrajiṣu_ayā pravivrajiṣu_ābhyām pravivrajiṣu_ābhiḥ
Dativepravivrajiṣu_āyai pravivrajiṣu_ābhyām pravivrajiṣu_ābhyaḥ
Ablativepravivrajiṣu_āyāḥ pravivrajiṣu_ābhyām pravivrajiṣu_ābhyaḥ
Genitivepravivrajiṣu_āyāḥ pravivrajiṣu_ayoḥ pravivrajiṣu_ānām
Locativepravivrajiṣu_āyām pravivrajiṣu_ayoḥ pravivrajiṣu_āsu

Adverb -pravivrajiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria